Śrīkoṣa
Chapter 34

Verse 34.66

नित्यमर्चनकाले तु साधकैस्सिद्धिलालसैः ।
कालवैश्वानरोपेतमनन्तं शब्दचोदके ॥ ६६ ॥