Śrīkoṣa
Chapter 34

Verse 34.67

मुक्ताहाराश्रितं शङ्खं घण्टायां वदने स्थितम् ।
संस्थितं च महाबुद्धे तदूर्ध्वे गगनाश्रितम् ॥ ६७ ॥