Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.67
Previous
Next
Original
मुक्ताहाराश्रितं शङ्खं घण्टायां वदने स्थितम् ।
संस्थितं च महाबुद्धे तदूर्ध्वे गगनाश्रितम् ॥ ६७ ॥
Previous Verse
Next Verse