Śrīkoṣa
Chapter 5

Verse 5.14

अतः परममोघारव्यं यागं येन निवर्तते ।
ममता पूजितेनैव देहिनां भवसागरात् ॥ १४ ॥