Śrīkoṣa
Chapter 34

Verse 34.73

सञ्चालनीया वैधेषु तानि मे गदतः शृणु ।
गणेशपीठमध्यस्थदेवानामर्चने ततः ॥ ७३ ॥