Śrīkoṣa
Chapter 34

Verse 34.75

पूर्णाहुतिप्रदाने च मन्त्राणां च विसर्जने ।
विष्वक्सेनार्चनाकाले तत्पूजाप्रतिपादने ॥ ७५ ॥