Śrīkoṣa
Chapter 34

Verse 34.81

समानेन सभूमेर्वै शङ्खं कृत्वा यथोदितम् ।
गदा कार्या तदूर्ध्वे तु पन्नगारिसमन्विता ॥ ८५ ॥