Śrīkoṣa
Chapter 34

Verse 34.82

कुर्याद्वा गरुडोद्देशे ऊर्ध्ववक्त्रं च हेतिकम् ।
कमलं वा स्ववक्त्रं तु तदुदेशे विधीयते ॥ ८६ ॥