Śrīkoṣa
Chapter 34

Verse 34.83

शङ्खं च दक्षिणावर्तं बलित्रितयभूषितम् ।
एकैकमेवमापाद्य शङ्खचक्राम्बुजोज्झिते ॥ ८७ ॥