Śrīkoṣa
Chapter 34

Verse 34.85

लाञ्छितेनान्विता विप्र विघ्नविद्राविणी हि सा ।
अतः सलाञ्छना कार्या नूनं भर्तृफलाप्तये ॥ ८९ ॥