Śrīkoṣa
Chapter 35

Verse 35.1

इत्युक्तं धूपघण्टाया लक्षणं लक्ष्मिवर्धनम् ।
यस्यां सञ्चाल्यमानायां (क्, ख्: सञ्चाल्य * * *) धूपदानावधौ द्विज ॥ १ ॥