Śrīkoṣa
Chapter 5

Verse 5.16

बुद्ध्याधारमतः प्रोक्तं येन सम्पूजितेन तु ।
प्राप्नुयाच्च प्रतिष्ठानां बुद्धिं ब्रह्म स्वके पदे ॥ १६ ॥