Śrīkoṣa
Chapter 35

Verse 35.6

युक्तमुष्णीषपट्टेन निष्ठोद्देशात्तु कम्बुना ।
चतुरश्रस्य वृत्तस्य तच्चक्रस्याथ मे शृणु ॥ ६ ॥