Śrīkoṣa
Chapter 35

Verse 35.7

लक्षणं हि यथावस्थं सविशेषं महामते ।
चतुरश्रं समापाद्य क्षेत्रं वा वर्तुलं समम् ॥ ७ ॥