Śrīkoṣa
Chapter 35

Verse 35.9

आमध्यादष्टधा तं वै कृत्वा वै सुसमैः पुरा ।
भ्रमं दद्यात् षडंशेन कर्णिकाकोटरात्ततः ॥ ९ ॥