Śrīkoṣa
Chapter 35

Verse 35.10

भ्रमन्तं कर्णिकाखातं निम्नतां च नयेद्द्विज ।
तन्मानं गोलकार्धेन जानीयान्मुद्रितं यथा ॥ १० ॥