Śrīkoṣa
Chapter 35

Verse 35.12

सप्तमांशात्तु यच्छिष्टं बहिः केसरसन्ततेः ।
भागद्वयं तु वै येन दलजालं समाप्य च ॥ १२ ॥