Śrīkoṣa
Chapter 35

Verse 35.13

यथाभिमतसङ्ख्यं च एवं भागेन तद्बहिः ।
मुक्ताजालसमोपेतं चक्रमापाद्य पूर्ववत् ॥ १३ ॥