Śrīkoṣa
Chapter 5

Verse 5.17

गुणाकर इति ज्ञेयं मण्डलं यत्र पौष्कर ।
गुणसङ्घः क्षयं याति हृदि (क्: निदि) ध्यानाच्च पूजनात् ॥ १७ ॥