Śrīkoṣa
Chapter 35

Verse 35.15

वेद्याः कोणचतुष्के तु (च) कुर्याच्छङ्खचतुष्टयम् ।
चतुरश्रस्य या प्रोक्ता वेदिका शङ्खभूषिता ॥ १५ ॥