Śrīkoṣa
Chapter 35

Verse 35.20

नालावसाने सम्पाद्य कर्णिकाकमले द्विज ।
अर्धप्रफुल्लै रचितैः पद्मपत्रैस्तथागतैः ॥ २० ॥