Śrīkoṣa
Chapter 35

Verse 35.24

आद्यं वा किङ्किणीजालं विघ्नविद्रावणं परम् ।
इत्येवं सविशेषं हि लक्षणं समुदाहृतम् ॥ २४ ॥