Śrīkoṣa
Chapter 35

Verse 35.32

सुसमं प्राक्समापाद्य समुद्गकमिवाब्जज ।
सनालं (क्, ख्: वरालम्) च तयोरेकमुपरिष्टाच्च मध्यतः ॥ ३२ ॥