Śrīkoṣa
Chapter 35

Verse 35.34

सच्छिद्रं बीजसङ्घेन युक्तमूर्ध्वस्थितं हि यत् ।
नालमापाद्य मूलाद्वै विनतेन गजाङ्घ्रिणा ॥ ३४ ॥