Śrīkoṣa
Chapter 35

Verse 35.35

नालदेशगलाद्वाभ्यां स्थित्यर्थं विनियोज्य च ।
एवं प्रफुल्लरूपाणां लक्षणं समुदाहृतम् ॥ ३५ ॥