Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.20
Previous
Next
Original
यद्दृष्ट्वा पूजयित्वा च परं पदमवाप्नुयात् (ख्: परमं पदमाप्नुयात्) ।
एतेषां क्रमशो ब्रह्मन् लक्षणं चावधारय ॥ २० ॥
Previous Verse
Next Verse