Śrīkoṣa
Chapter 5

Verse 5.20

यद्दृष्ट्वा पूजयित्वा च परं पदमवाप्नुयात् (ख्: परमं पदमाप्नुयात्) ।
एतेषां क्रमशो ब्रह्मन् लक्षणं चावधारय ॥ २० ॥