Śrīkoṣa
Chapter 35

Verse 35.48

सदाश्रवं सदाकालं विभोरर्चनकर्मणि ।
जलजैस्स्थलजैश्चैव प्राणिभिर्नाकजैस्ततैः (ग्, घ्: कजैश्शुभैः) ॥ ४८ ॥