Śrīkoṣa
Chapter 35

Verse 35.55

यथोक्तरचनोपेतं परितः किन्तु वर्तुलम् ।
मुक्तासूत्रान्वितं चैव किङ्किणीजाललम्बितम् ॥ ५५ ॥