Śrīkoṣa
Chapter 35

Verse 35.56

एभ्यश्चोक्तमथैकं वै सविधानं तदब्जज ।
जलजस्थलजा (क्, ख्: जलजस्थलजा इत्यर्धमधिकमस्ति) यात्म्यरचना ? रचिता मया ॥ ५६ ॥