Śrīkoṣa
Chapter 35

Verse 35.58

इदमुक्तं समासेन लक्षणं च सविस्तृतम् ।
धूपदाहक्रियाङ्गस्य नानाकृतिधरस्य च ॥ ५८ ॥