Śrīkoṣa
Chapter 35

Verse 35.60

मूलतस्स्वस्तिकास्थाने क्ष्मातत्त्वं पञ्चलक्षणम् ।
सलिलं कमलं विद्धि चक्रमग्निं महत्प्रभम् ॥ ६० ॥