Śrīkoṣa
Chapter 35

Verse 35.61

किङ्किणीजालमनिलमाकाशं कर्णिकोदरे ।
इत्येवं साधिभूताधिदैवतानुगतं हि वै ॥ ६१ ॥