Śrīkoṣa
Chapter 5

Verse 5.23

पद्मक्षेत्रसमीपात्तु दक्षैरेवं (ख्: दीक्षैरेव) तु मार्जयेत् ।
कोष्ठकद्वारकण्ठार्धं (ख्: कोष्ठकं द्वार-) त्रीणि त्रीणि च तद्बहिः ॥ २३ ॥