Śrīkoṣa
Chapter 36

Verse 36.8

भूचक्राक्षं गते द्वीपे ह्यनादिप्रथितं हियत् ।
क्षेत्रं स्वकर्मफलदं पुण्यं (ख्: पुंसः) परिमितं तु वै ॥ ८ ॥