Śrīkoṣa
Chapter 36

Verse 36.10

तथा क्षेत्राधिपैः किन्तु मूर्तैर्युक्ता नवाब्जज ? ।
बीजभावेन भूमौ वा स्थितिं कृत्वा स्थितां (राम्) ततः ॥ १० ॥