Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.12
Previous
Next
Original
सहावतीर्य चासृष्टेः प्राग्व्यक्तिं (क्, ख्, ग्: प्राग्व्यक्ति ययानुवै) यान्ति वै ततः ।
स्वयमेवात्मभावेन (क्, ग्: स्वयमध्यात्मभावेन) सर्वानुग्रहकाम्यया ॥ १२ ॥
Previous Verse
Next Verse