Śrīkoṣa
Chapter 36

Verse 36.13

क्ष्मामण्डलोपसंहारकालं क्षेत्रवरैस्सह ।
वशित्वावरदेहांस्तु प्रधानमुनि * * * ? ॥ १३ ॥