Śrīkoṣa
Chapter 5

Verse 5.24

उपकण्ठप्रसिद्ध्यर्थं द्वाराण्येवं भवन्ति हि ।
षट्कं षट्कं पदानां तु प्रतिकोणं तु मार्जयेत् ॥ २४ ॥