Śrīkoṣa
Chapter 36

Verse 36.17

एवं क्षेत्रेश्वरैः क्षेत्रैः कर्मभूमिरधिष्ठिता ।
क्षेत्रैरमूर्तैश्चिद्रूपैर्मूर्तैः क्षेत्राधिपैस्तथा ॥ १७ ॥