Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.19
Previous
Next
Original
बुध्वान्तर्धानमायान्ति देशभङ्गादिकैर्द्विज ।
विचारैः प्रचुरैः र्भूयः प्राग्वद्व्यक्तिं व्रजन्ति च ॥ १९ ॥
Previous Verse
Next Verse