Śrīkoṣa
Chapter 36

Verse 36.24

तुष्टये ह्यास्तिकानां तु तीर्थादीनां हि सिद्धये ।
क्षेत्रेशा वासुदेवाषुदेवास्ते स्थिताश्चोपलकुक्षिषु ॥ २४ ॥