Śrīkoṣa
Chapter 36

Verse 36.25

क्वचित्साक्षात्तथा चक्रशङ्खपद्मगदात्मना ।
विशेषेण त्रिकूटे तु पिस्रैरैवतके तु वै ॥ २५ ॥