Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.25
Previous
Next
Original
क्वचित्साक्षात्तथा चक्रशङ्खपद्मगदात्मना ।
विशेषेण त्रिकूटे तु पिस्रैरैवतके तु वै ॥ २५ ॥
Previous Verse
Next Verse