Śrīkoṣa
Chapter 5

Verse 5.25

एवं हि भद्रकं लुप्तं रजसा परिपूरयेत् ।
व्योमवृत्तसमायुक्तं मध्ये तु कमलं स्थितम् (ख्: स्मृतम्) ॥ २५ ॥