Śrīkoṣa
Chapter 36

Verse 36.26

सालग्रामे तु सह्यद्रौ तथा विष्णुपदे द्विज ।
व्यावर्ते चैव कृष्णाश्वे कुक्षौ तु हिमाचले ॥ २६ ॥