Śrīkoṣa
Chapter 36

Verse 36.32

तत्सालोक्यं तु सामीप्यं सायुज्यमलेक्षणा ।
परिग्रहविहीनं च विवेकरहितं जनम् ॥ ३२ ॥