Śrīkoṣa
Chapter 36

Verse 36.33

शरणागतभूतं तु अपि चेन्नास्तिकं पुरा ।
तथान्तिकं श्रद्धधानं निश्चेष्टं चापि पौष्कर ॥ ३३ ॥