Śrīkoṣa
Chapter 36

Verse 36.35

ज्ञात्वा विमुक्तदेहं तं सह पुर्यष्टकेन तु ।
महता तूर्यघोषेण कृत्वा रथवरे तु वै ॥ ३५ ॥