Śrīkoṣa
Chapter 5

Verse 5.26

रेखागणं तथा सर्वं श्यामलेन सितेन च ।
सन्धयः पद्मपत्राणामेवमेवान्तरेष्वपि ॥ २६ ॥