Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.37
Previous
Next
Original
ससौम्यवदनैः पद्मशचक्रगदाधरैः ।
सीरनन्दकधृग्वज्रपाशाङ्कुशधनुर्धरैः ॥ ३७ ॥
Previous Verse
Next Verse