Śrīkoṣa
Chapter 36

Verse 36.38

मुसलादितथादण्डहस्तैश्च गरुडाननैः ।
आनीय क्षेत्रनाथस्य अभिगच्छापयन्ति च ॥ ३८ ॥