Śrīkoṣa
Chapter 36

Verse 36.40

क्षेत्रनाथस्तु * * * समाकर्ण्य (क्, ख्: कर्म सत्कर्मिणाम्) गणेरितम् ।
करुणानुगतेनैव तं निरीक्ष्य तु चक्षुषा ॥ ४० ॥